The Sanskrit Reader Companion

Show Summary of Solutions

Input: varṇātirikto varṇābhivyaṅgyo 'rthapratyāyako nityaḥ śabdaḥ sphoṭa iti tadvido vadanti

Sentence: वर्णातिरिक्तः वर्णाभिव्यङ्ग्यः अर्थप्रत्यायकः नित्यः शब्दः स्फोट इति तद्विदः वदन्ति
वर्ण अतिरिक्तः वर्ण अभिव्यङ्ग्यः अर्थ प्रत्यायकः नित्यः शब्दः स्फोटः इति तत् विदः वदन्ति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria